वांछित मन्त्र चुनें

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् । सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥

अंग्रेज़ी लिप्यंतरण

vayaṁ hi vāṁ havāmaha ukṣaṇyanto vyaśvavat | sumatibhir upa viprāv ihā gatam ||

पद पाठ

व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् । सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥ ८.२६.९

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:9 | अष्टक:6» अध्याय:2» वर्ग:27» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - हे राजन् तथा मन्त्रिदल ! (उक्षण्यन्तः) धनस्वामी और रक्षक को अपने लिये चाहते हुए हम लोग (हि) निश्चितरूप से (व्यश्ववत्) जितेन्द्रिय ऋषि के समान (वाम्+हवामहे) प्रत्येक शुभकर्म में आपको बुलाते हैं, (विप्रौ) हे मेधावि राष्ट्रदल (सुमतिभिः) सुन्दर बुद्धियों और बुद्धिमान् पुरुषों के साथ (इह) इस यज्ञ में (उपागतम्) आकर विराजमान हूजिये ॥९॥
भावार्थभाषाः - प्रजागण राजदल के साथ प्रेम और विश्वास करें और राजदल प्रजाओं के हित में सदा लगे रहें ॥
टिप्पणी:
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे अश्विनौ ! उक्षण्यन्तः=उक्षाणौ=धनादिवर्षणकर्त्तारौ। युवाम्। आत्मन इच्छन्तो वयम्। हि। व्यश्ववत्=जितेन्द्रियर्षिवत्। वां हवामहे। हे विप्रौ=मेधाविनौ ! युवाम्। सुमतिभिः। इह। उपागतम्=उपागच्छतम् ॥९॥